Adhikāra 51

वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ॥
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ॥ १ ॥
370
प्रच्छन्नमल्पकुष्ठे महति च शस्तं शिराव्यधनम् ॥
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान् ॥ २ ॥
दोषे ह्यतिमात्रहृते वायुर्हन्याच्च बलमाशु ॥
दोषोत्क्लिष्टे हृदये वमनं कुष्ठेषु चोर्ध्वभागेषु ॥ ३ ॥
वचावासापटोलानां निम्बस्य फलिनीत्वचः ॥
कषायो मधुना पीतो वान्तिकृन्मदनान्वितः ॥
विरेचनं प्रयोक्तव्यं त्रिवृद्दन्तीफलत्रिकैः ॥ ४ ॥
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः ॥
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः ॥ ५ ॥
पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः ॥
तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च ॥ ६ ॥
एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च ॥
कृमिसिध्मदद्रुमण्डलकुष्ठानां नाशनो लेपः ॥ ७ ॥
371
कोठाभिहितं कुष्ठादिलेपमत्रापि कारयेत् ॥ ८ ॥
आरग्वधस्य पत्राणि आरनालेन पेषयेत् ॥
दद्रुकिटिभकुष्ठानि हन्ति सिध्मानमेव च ॥ ९ ॥
स्थौणेयरुङ्निशादूर्वासप्ततालाः प्रलेपतः ॥
धत्तूररसपिष्टास्तु कण्डूकच्छ्वादिनाशनाः ॥ १० ॥
कासमर्दकमूलं तु सौवीरेण च पेषितम् ॥
दद्रुकिटिभकुष्ठानि जयेदेतत्प्रलेपनात् ॥ ११ ॥
बीजानि वा मूलकसर्षपाणां लाक्षारजन्यौ प्रपुनाटबीजम् ॥
श्रीवेष्टकव्योषविडङ्गकुष्ठं पिष्ट्वा तु मूत्रेण विलेपनं स्यात् ॥
दद्रूणि सिध्मं किटिभं च पामां कपालकुष्ठं विषमं च हन्यात् ॥ १२ ॥
विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः ॥
धान्याम्लपिष्टैर्लेपोऽयं दद्रुकुष्ठविनाशनः ॥ १३ ॥
दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः ॥
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रुं च कण्डूं च विनाशयन्ति ॥ १४ ॥
तुल्यो रसः शालतरोस्तुषेण सचक्रमर्दोऽप्यभयाविमिश्रः ॥
पानीयभक्तेन तदम्बुपिष्टो लेपः कृतो दद्रुगजेन्द्रसिंहः ॥ १५ ॥
372
यद्वरेन्द्रीसमुद्भूतं तृणाख्यं च महौषधम् ॥
घर्षणाद्भक्षणात्तस्य कुष्ठं क्षिप्रं प्रशाम्यति ॥ १६ ॥
शिखरिरसेन सुपिष्टं मूलकबीजं प्रलेपतः सिध्मम् ॥
क्षारेण कदल्या वा रजनीमिश्रेण नाशयति ॥ १७ ॥
गन्धपाषाणमिश्रेण यवक्षारेण लेपितम् ॥
सिध्म नाशमुपैत्याशु कटुतैलयुतेन तु ॥ १८ ॥
कासमर्दकबीजानि मूलकानां तथैव च ॥
गन्धपाषाणमिश्राणि सिध्मानां परमौषधम् ॥ १९ ॥
धात्रीरसः सर्जरसः सपाक्यः सौवीरपिष्टश्च तदासुतश्च ॥
भवन्ति सिध्मानि यथा न भूयस्तथेदमुद्वर्तनकं करोति ॥ २० ॥
पत्रकोषणकासीसतैलताप्यमनःशिलाः ॥
सप्ताहमुषिताः कांस्ये सिध्मश्वित्रविनाशनाः ॥ २१ ॥
धात्र्यक्षपथ्याक्रिमिशत्रुवह्निभल्लातकावल्गुजलोहभृङ्गैः ॥
भागाभिवृद्धैस्तिलतैलमिश्रैः सर्वाणि कुष्ठानि निहन्ति लेहः ॥ २२ ॥
शशाङ्कलेखा सविडङ्गकुष्ठा सपिप्पलीका सहुताशमूला ॥
सायोमला सामलका सतैला सर्वाणि कुष्ठानि निहन्ति लीढा ॥ २३ ॥
373
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे ॥
श्त्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकं च ॥ २४ ॥
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सालोमशो गुग्गुलुकृष्णगन्धे ॥
फणिज्जको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनःप्रवालाः ॥ २५ ॥
वचा हरेणुस्त्रिवृता निकुम्भा भल्लातको गैरिकमञ्जनं च ॥
मनःशिलाले गृहधूम एला कासीसलोध्रार्जुनमुस्तसर्जाः ॥ २६ ॥
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः ॥
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः ॥ २७ ॥
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेन्द्रलुप्तं किटिभं सदद्रु ॥
भगंदरार्शांस्यपचीं सपामां हन्युः प्रयुक्ता न चिरान्नराणाम् ॥ २८ ॥
क्षारे सुदग्धे गजलिण्डजे च गजस्य मूत्रेण बहुस्रुते च ॥
द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजस्य ॥ २९ ॥
एतद्यदा चिक्कणतामुपैति तदा सुसिद्धां गुटिकां प्रकुर्यात् ॥
श्वित्रं प्रलिम्पेदथ तेन घृष्टं तदा व्रजेदाशु सवर्णभावम् ॥ ३० ॥
374
वायस्येडगजाकुष्ठकृष्णाभिर्गुटिका कृता ॥
बस्तमूत्रेण संपिष्टा प्रलेपाच्छ्वित्रनाशनी ॥ ३१ ॥
पूतीकार्कस्नुङ्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च ॥
लेपाच्छ्वित्रं घ्नन्ति दद्रुव्रणांश्च कुष्ठान्यर्शोदुष्टनाडीव्रणांश्च ॥ ३२ ॥
कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसंमिश्रः ॥
मूत्रेण गवां पिष्टः सवर्णकरणः परः श्वित्रे ॥ ३३ ॥
धात्रीखदिरयोः क्वाथं पीत्वाऽवल्गुजसंयुतम् ॥
शङ्खेन्दुधवलं श्वित्रं तूर्णं हन्ति न संशयः ॥ ३४ ॥
चक्राङ्कबीजं स्नुक्क्षीरभावितं मूत्रसंयुतम् ॥
रवितप्तं सकिण्वं च लेपनं किटिभापहम् ॥ ३५ ॥
उन्मत्तकस्य बीजेन माणकक्षारवारिणा ॥
कटुतैलं विपक्तव्यं शीघ्रं हन्याद्विपादिकाम् ॥ ३६ ॥
नालिकेरोदरे न्यस्तस्तण्डुलः पूतितां गतः ॥
लेपाद्विपादिकां हन्ति चिरकालानुबन्धिनीम् ॥ ३७ ॥
आवल्गुजं कासमर्दं चक्रमर्दं निशायुतम् ॥ ३८ ॥
माणिमन्थेन तुल्यांशं मधुकाञ्जिकपेषितम् ॥
कच्छूं कण्डूं जयत्युग्रां सिद्ध एष प्रयोगराट् ॥ ३९ ॥
375
कोमलसिंहास्यदलं सनिशं सुरभीजलेन संपिष्टम् ॥
दिवसत्रयेण नियतं क्षपयति कच्छूं विलेपनतः ॥ ४० ॥
हरिद्राकल्कसंयुक्तं गोमूत्रस्य पलद्वयम् ॥
पिबेन्नरः कामचारी कच्छूपामाविनाशनम् ॥ ४१ ॥
शोथपाण्ड्वामयहरी गुल्ममेहकफापहा ॥
कच्छूपामाहरी चैव पथ्या गोमूत्रसाधिता ॥ ४२ ॥
पिबति सकटुतैलं गन्धपाषाणचूर्णं
रविकिरणसुतप्तं पामनो यः पलार्धम् ॥
त्रिदिनतदनुषिक्तः क्षीरभोजी च शीघ्रं
भवति कनकदीप्त्या कामयुक्तो मनुष्यः ॥ ४३ ॥
निशासुधारग्वधकाकमाची-
पत्रैः सदार्वीप्रपुनाटबीजैः ॥
सौवीरपिष्टैः कटुतैलमिश्रैः
पामादिषूद्वर्तनमेतदिष्टम् ॥ ४४ ॥
मांसीचन्दनशम्याककरञ्जारिष्टसर्षपम् ॥
शठीकुटजदार्व्यब्दं हन्ति कण्डूमयं गणः ॥ ४५ ॥
घर्मसेवी कदुष्णेन वारिणा बाकुचीं पिबेत् ॥
क्षीरभोजी त्रिसप्ताहात्कुष्ठरोगात्प्रमुच्यते ॥ ४६ ॥
376
एडगजातिलसर्षपकुष्ठं मागधिकालवणद्वयमस्तुपूतिकृतम् ॥
दिवसत्रयमेतद्धन्ति सदद्रु विचर्चिककुष्ठम् ॥ ४७ ॥
भल्लातकद्वीपिसुधार्कमूलगुञ्जाफलत्र्यूषणशङ्खचूर्णम् ॥
तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा ॥ ४८ ॥
स्नुह्यर्कदुग्धे घनमायसस्थं शलाकया तद्विदधीत लेपम् ॥
कुष्ठे किलासे तिलकालकेषु अशेषदुर्नामसु चर्मकीले ॥ ४९ ॥
विषवरुणहरिद्राचित्रकागारधूम-
मनलमरिचदूर्वाः क्षीरमर्कस्नुहीभ्याम् ॥
दहति पतितमात्रात्कुष्ठजातीरशेषाः
कुलिशमिव सरोषाच्छक्रहस्ताद्विमुक्तम् ॥ ५० ॥
त्रिफलापटोलरजनीमञ्जिष्ठारोहिणीवचानिम्बैः ॥
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम् ॥ ५१ ॥
छिन्नायाः स्वरसं वाऽपि सेवमानो यथाबलम् ॥
जीर्णे घृतेन भुञ्जीत स्वल्पयूषोदकेन तु ॥
अतिपूतिशरीरोऽपि दिव्यमूर्तिर्भवेन्नरः ॥ ५२ ॥
पटोलखदिरारिष्टत्रिफलाकृष्णवेत्रकम् ॥
तिक्ताशनः पिबेत्क्वाथं कुष्ठं कुष्ठी व्यपोहति ॥ ५३ ॥
तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः ॥
वृष्यः सप्तसमो मेध्यः कुष्ठहा कामचारिणः ॥ ५४ ॥
377
विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् ॥
हन्ति कुष्ठकृमीन्मेहान्नाडीव्रणभगंदरान् ॥ ५५ ॥
इन्द्राशनं समादाय प्रशस्तेऽहनि चोद्धृतम् ॥ ५६ ॥
तच्चूर्णं मधुसर्पिर्भ्यां लिहेत्क्षीरघृताशनः ॥
हत्वा च सर्वकुष्ठानि जीवेद्वर्षशतत्रयम् ॥ ५७ ॥
यः खादेदभयारिष्टमरिष्टामलकानि च ॥
स जयेत्सर्वकुष्ठानि मासादूर्ध्वं न संशयः ॥ ५८ ॥
दह्यमानाच्च्युतः कुम्भे मूलगे खदिराद्रसः ॥
साज्यधात्रीरसक्षौद्रो हन्यात्कुष्ठं रसायनम् ॥ ५९ ॥
पुष्पकाले तु पुष्पाणि फलकाले फलानि च ॥
संगृह्य पिचुमन्दस्य त्वङ्मूलानि दलानि च ॥ ६० ॥
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् ॥
त्रिफला त्र्यूषणं ब्राह्मी श्वदंष्ट्रारुष्कराग्निकाः ॥ ६१ ॥
विडङ्गसारवाराहीलोहचूर्णामृताः समाः ॥
निशाद्वयाबल्गुजकव्याधिघाताः सशर्कराः ॥ ६२ ॥
कुष्ठेन्द्रयवपाठाश्च कृत्वा चूर्णं सुसंयुतम् ॥
खदिरासननिम्बानां घनक्वाथेन भावयेत् ॥ ६३ ॥
सप्तधा पञ्चनिम्बं तु मार्कवस्वरसेन तु ॥
स्निग्धशुद्धतनुर्धीमान्योजयेच्च शुभे दिने ॥ ६४ ॥
मधुना तिक्तहविषा खदिरासनवारिणा ॥
लेह्यमुष्णाम्बुना वाऽपि कोलवृद्ध्या पलं पिबेत् ॥
जीर्णे तु भोजनं कार्यं स्निग्धं लघु हितं च यत् ॥ ६५ ॥
विचर्चिकोदुम्बरपुण्डरीककपालदद्रूकिटिभालसादि ॥
378
शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम् ॥
भगंदरश्लीपदवातरक्तं जहाति नाडीव्रणशीर्षरोगान् ॥ ६६ ॥
सर्वप्रमेहान्प्रदरांश्च सर्वान्दंष्ट्राविषं मूलविषं निहन्ति ॥
स्थूलोदरः सिंहकृशोदरश्च सुश्लिष्टसंधिर्मधुनोपयोगात् ॥ ६७ ॥
समोपयोगादपि ये दशन्ति सर्पादयो यान्ति विनाशमाशु ॥
जीवेच्चिरं व्याधिजराविमुक्तः शुभे रतश्चन्द्रसमानकान्तिः ॥ ६८ ॥
चित्रकत्रिफला व्योषमजाजी कारवी वचा ॥
सैन्धवातिविषाकुष्ठं चव्यैलायावशूकजम् ॥ ६९ ॥
विडङ्गान्यजमोदां च मुस्तान्यमरदारु च ॥
यावन्त्येतानि सर्वाणि तावन्मात्रं तु गुग्गुलुम् ॥ ७० ॥
संक्षुद्य सर्पिषा सार्धं गुटिकां कारयेद्भिषक् ॥
प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम् ॥ ७१ ॥
हन्त्यष्टादश कुष्ठानि कृमीन्दुष्टव्रणानि च ॥
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान् ॥ ७२ ॥
गृध्रसीमस्थिभग्नं च गुल्मं चापि नियच्छति ॥
व्याधीन्कोष्ठगतांश्चान्याञ्जयेद्विष्णुरिवासुरान् ॥ ७३ ॥
प्रलेपोद्वर्तनस्नानपानभोजनकर्मणा ॥
शीलितं खादिरं वारि सर्वत्वग्दोषनाशनम् ॥ ७४ ॥
379
निम्बं पटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम् ॥
कुर्यादर्धपलांशान्पर्पटकं त्रायमाणां च ॥ ७५ ॥
सलिलाढकसिद्धानां रसेष्टभागस्थिते क्षिपेत्पूते ॥
चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च ॥ ७६ ॥
मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान्भागान् ॥
नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम् ॥ ७७ ॥
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहन्तृ ॥
पामाविसर्पपिटिकाकण्डूमदगण्डनुत्सिद्धम् ॥ ७८ ॥
निम्बं पटोलं व्याघ्रीं च गुडूचीं वासकं तथा ॥
कुर्याद्दशपलान्भागानेकैकस्य सुकुट्टितान् ॥ ७९ ॥
जलद्रोणे विपक्तव्यं यावत्पादावशेषितम् ॥
घृतप्रस्थं पचेत्तेन त्रिफलागर्भसंयुतम् ॥ ८० ॥
पञ्चतिक्तमिदं ख्यातं सर्पिः कुष्ठविनाशनम् ॥
अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान् ॥ ८१ ॥
विंशतिं श्लैष्मिकांश्चैव पानादेवापकर्षति ॥
दुष्टव्रणकृमीनर्शः पञ्च कासांश्च नाशयेत् ॥ ८२ ॥
त्रिफलाद्विनिशावत्सयासपर्पटकुलकान् ॥
त्रायन्तीकटुकानिम्बान्प्रत्येकं द्विपलोन्मितान् ॥ ८३ ॥
380
क्वाथयित्वा जलद्रोणे पादशेषेणं तेन तु ॥
घृतप्रस्थं पचेद्व्यक्षैः पिप्पलीघनचन्दनैः ॥ ८४ ॥
त्रायन्तीशक्रभूनिम्बैस्तत्पीतं तिक्तकं घृतम् ॥
हन्ति कुष्ठज्वरार्शांसि श्वयथुं ग्रहणीगदम् ॥
पाण्डुरोगं विसर्पं च क्लीबानामपि शस्यते ॥ ८५ ॥
सप्तच्छदं प्रतिविषां शम्याकं तिक्तरोहिणीं पाठाम् ॥ ८६ ॥
मुस्तमुशीरं त्रिफलां पटोलपिचुमन्दपर्पटकम् ॥
धन्वयवासं चन्दनमुपकुल्ये पद्मकं रजन्यौ च ॥ ८७ ॥
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे ॥
वत्सकबीजं वासां मूर्वाममृतां किराततिक्तं च ॥ ८८ ॥
कल्कान्कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च ॥
कल्कस्तु चतुर्भागो जलमष्टगुणं रसोऽमृतफलानाम् ॥ ८९ ॥
द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम् ॥
कुष्ठानि रक्तपित्तं प्रबलान्यर्शांसि रक्तवाहीनि ॥ ९० ॥
विसर्पमम्लपित्तं वातासृक्पाण्डुरोगं च ॥
विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम् ॥ ९१ ॥
हृद्रोगगुल्मपिटकानसृग्दरं गण्डमालां च ॥
हन्यादेतत्सद्यः पीतं काले यथाबलं सर्पिः ॥
योगशतैरप्यजितान्महाविकारान्महातिक्तम् ॥ ९२ ॥
खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले ॥
तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः ॥ ९३ ॥
पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा ॥
ह्वरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत् ॥ ९४ ॥
381
सप्तपणर्श्च संकुट्य दशद्रोणेन वारिणा ॥
अष्टभागावशेषं तु कषायमवतारयेत् ॥ ९५ ॥
धात्रीरसं च तुल्यांशं सर्पिषश्चाऽऽढकं पचेत् ॥
महातिक्तककल्कैश्च यथोक्तैः पलसंमितैः ॥ ९६ ॥
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात् ॥
महाखादिरमित्येतत्परं कुष्ठविकारजित् ॥ ९७ ॥
निम्बामृतावृषपटोलनिदिग्धिकानां
भागान्पृथग्दशपलान्विपचेद्धटेऽपाम् ॥
अष्टांशशेषितरसेन सुनिस्रुतेन
प्रस्थं घृतस्य विपचेत्पिचुभागकल्कैः ॥ ९८ ॥
पाठाविडङ्गसुरदारुगजोपकुल्या-
द्विक्षारनागरनिशामिशिचव्यकुष्ठैः ॥
तेजोवतीमरिचवत्सकदीप्यकाग्नि-
रोहिण्यरुष्करवचाकणमूलयुक्तैः ॥ ९९ ॥
मञ्जिष्ठयाऽतिविषया वरया यवान्या
संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः ॥
तत्सेवितं विधमति प्रबलं समीरं
संध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥ १०० ॥
नाडीव्रणार्बुदभगंदरगण्डमाला-
जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान् ॥
यक्ष्मारुचिश्वसनपीनसकासशोफ-
हृत्पाण्डुरोगगलविद्रधिवातरक्तम् ॥ १०१ ॥
382
वासागुडूचीत्रिफलापटोलकरञ्जनीम्बासनकृष्णवेत्रम् ॥
तत्क्वाथकल्केन घृतं विपक्वं तद्वज्रकं कुष्ठहरं प्रदिष्टम् ॥ १०२ ॥
विशीर्णकर्णाङ्गुलिहस्तपादः कृम्यर्दितो भिन्नगलोऽपि मर्त्यः ॥
पौराणिकीं कान्तिमवाप्य जीवेदव्याहतं बर्षशतं च कुष्ठी ॥ १०३ ॥
मञ्जिष्ठारुग्निशाचक्रमर्दारग्वधपल्लवैः ॥
तृणकस्वरसे सिद्धं तैलं कुष्ठहरं कटु ॥ १०४ ॥
चतुर्गुणे तृणरसे कटुतैलं विपाचयेत् ॥
हरिद्राकुष्ठमञ्जिष्ठाशम्याकसर्षपायुतैः ॥ १०५ ॥
कासमर्दारिष्टपत्रैश्चक्रमर्दैः समैर्भिषक् ॥
अष्टादशानां कुष्ठानां तैलमेतद्विनाशनम् ॥ १०६ ॥
सप्तपर्णकरञ्जार्कमालतीकरवीरजम् ॥ १०७ ॥
मूलं स्नुहाशिरीषाभ्यां चित्रकास्फोतयोरपि ॥
विषलाङ्गलवज्राख्यकासीसालं मनःशिलाम् ॥ १०८ ॥
करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम् ॥
सिद्धार्थकं विडङ्गं च प्रपुन्नाटं च संहरेत् ॥ १०९ ॥
मूत्रपिष्टैः पचेत्तैलमेभिः कुष्ठविनाशनम् ॥
अभ्यङ्गाद्वज्रकं नाम नाडीदुष्टव्रणापहम् ॥ ११० ॥
383
मरिचालशिलाह्वार्कपयोश्वारिजटात्रिवृत् ॥
शकृद्रसविशालारुङ्निशायुग्दारुचन्दनैः ॥ १११ ॥
कटुतैलं पचेत्प्रस्थं द्व्यक्षैर्विषपलान्वितैः ॥
सगोमूत्रं तदभ्यङ्गाद्दद्रुश्वित्रविनाशनम् ॥
सर्वेष्वपि च कुष्ठेषु तैलमेतत्प्रशस्यते ॥ ११२ ॥
मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्रसः ॥ ११३ ॥
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥
विशाला करवीरं च हरितालं मनःशिला ॥ ११४ ॥
चित्रकोलाङ्गलाख्यां च विडङ्गं चक्रमर्दकम् ॥
शिरीषः कुटजो निम्बः सप्तपर्णः स्नुहाऽमृता ॥ ११५ ॥
शम्याको नक्तमालाब्दखदिरं पिप्पली वचा ॥
ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत् ॥ ११६ ॥
आढकं कटुतैलस्य गोमूत्रं तु चतुर्गुणम् ॥
मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना पचेत् ॥ ११७ ॥
पक्त्वा तैलवरं ह्येतन्म्रक्षयेत्कौष्ठिकान्व्रणान् ॥
पामाविचर्चिकादद्रुकण्डूविस्फोटकानि च ॥ ११८ ॥
वलयः पलितं छाया नीली व्यङ्गं तथैव च ॥
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्यं च जायते ॥ ११९ ॥
प्रथमे वयसि स्त्रीणां नस्यं यासां तु दीयते ॥
परामपि जरां प्राप्य न स्तना यान्ति नम्रताम् ॥ १२० ॥
बलीवर्दस्तुरङ्गो वा गजो वा वायुपीडितः ॥
त्रिभिरभ्यञ्जनैर्बाढं भवेन्मारुतविक्रमः ॥ १२१ ॥
384
नक्तमालं हरिद्रे द्वे अर्कस्तगरमेव च ॥
करवीरं वचा कुष्ठमास्फोता रक्तचन्दनम् ॥ १२२ ॥
मालती सप्तपर्णं च मञ्जिष्ठा सिन्दुवारिका ॥
एषामर्धपला भागा विषस्यापि पलं भवेत् ॥ १२३ ॥
चतुर्गुणे गवां मूत्रे तैलप्रस्थं विपाचयेत् ॥
श्वित्रविस्फोटकिटिभकीटलूताविचर्चिकाः ॥ १२४ ॥
कण्डूकच्छूविकाराश्च ये व्रणा विषदूषिताः ॥
विषतैलमिदं नाम सर्वव्रणविशोधनम् ॥ १२५ ॥
श्वेतकरवीररसो गोमूत्रं चित्रको विडङ्गं च ॥
कुष्ठेषु तैलयोगः सिद्धोऽयं संमतो भिषजाम् ॥ १२६ ॥
श्वेतकरवीरमूलं विषांशं साधितं गवां मूत्रे ॥
चर्मदलसिध्मपामास्फोटकृमिकिटिभजित्तैलम् ॥ १२७ ॥
सिन्दूरार्धपलं पिष्ट्वा जीरकस्य पलं तथा ॥
कटुतैलं पचेदाभ्यां सद्यः पामाहरं परम् ॥
वृद्धवैद्योपदेशेन पचेत्तैलं पलाष्टकम् ॥ १२८ ॥
385
सिन्दूरं चन्दनं मांसी विडङ्गं रजनीद्वयम् ॥
प्रियंगुपद्मकं कुष्ठं मञ्जिष्ठाखदिरं वचा ॥ १२९ ॥
जात्यर्कत्रिवृतानिम्बकरञ्जं विषमेव च ॥
कृष्णवेत्रकलोध्रं च प्रपुन्नाटं च संहरेत् ॥ १३० ॥
श्लक्ष्णपिष्टानि सर्वाणि योजयेत्तैलमात्रया ॥
अभ्यङ्गेन प्रयुञ्जीत सर्वकुष्ठविनाशनम् ॥ १३१ ॥
पामाविचर्चिकाकच्छूविसर्पादिहितं मतम् ॥
रक्तपित्तोत्थितान्हन्ति रोगानेवंविधान्बहून् ॥ १३२ ॥
सिन्दूरगुग्गुलुरसाञ्जनसिक्थतुत्थैः
कल्कीकृतैश्च कटुतैलमिदं विपक्वम् ॥
कण्डूं स्रवत्पिटकिकामथ वा विशुष्का-
मभ्यञ्जनेन सकृदुद्धरति प्रसह्य ॥ १३३ ॥
मञ्जिष्ठात्रिफलालाक्षानिशागन्धशिलालकैः ॥
चूर्णितैस्तैलमादित्यपक्वं पामाहरं परम् ॥ १३४ ॥
स्वरसेन हि दूर्वायाः पचेत्तैलं चतुर्गुणम् ॥
कच्छूविचर्चिकापामा अभ्यङ्गादेव नाशयेत् ॥ १३५ ॥
अर्कपत्ररसे पक्वं रजनीकल्कसंयुतम् ॥
कटुतैलं निहन्त्येतत्कच्छूपामाविचर्चिकाः ॥ १३६ ॥
386
गण्डीरिकाचित्रकमार्कवार्ककुष्ठद्रुमत्वग्लवणैः समूत्रैः ॥
तैलं पचेन्मण्डलदद्रुकुष्ठदुष्टव्रणारुःकिटिभापहारि ॥ १३७ ॥
पक्षात्पक्षाद्वामनान्यभ्युपेयान्मासान्मासात्स्रंसनं चाप्यधस्तात् ॥
त्र्यहात्त्र्यहान्नस्ततश्चावपीडान्मासेष्वसृङ्मोक्षयेत्षट्सु षट्सु ॥ १३८ ॥
शालिषष्टिकगोधूमयवमुद्गादयो हिताः ॥
पुराणाः कुष्ठिने तिक्तशाकजाङ्गलसंयुताः ॥ १३९ ॥
नीचरोमनखोऽश्रान्तो नित्यमौषधतत्परः ॥
योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति ॥ १४० ॥