392
शतावरीमूलकल्कं घृतप्रस्थं पयः समम् ॥
पचेन्मृद्वग्निना सम्यक्क्षीरं दत्त्वा चतुर्गुणम् ॥ २६ ॥
नाशयेदम्लपित्तं च वातपित्तोद्भवान्गदान् ॥
रक्तपित्तं तृषां मूर्छां श्वासं संतापमेव च ॥ २७ ॥
अम्लपित्ते प्रयोक्तव्यः कफपित्तहरो विधिः ॥
गुडकूष्माण्डकं चैव तथा खण्डामलक्यपि ॥ २८ ॥
गुडक्षीरकणासिद्धं सर्पिरत्रापि योजयेत् ॥
गुडपिप्पलीपथ्याभिस्तुल्याभिर्मोदकः कृतः ॥
पित्तश्लेष्मापहः प्रोक्तो मन्दमग्निं च दीपयेत् ॥ २९ ॥
ज्वलन्तमिव चाऽऽत्मानं मन्यते योऽम्लपित्तवान् ॥
तस्य संशोधनं पथ्यं न शान्तिः शोधनं विना ॥ ३० ॥
अचिरोत्थे चिरोत्थे च वमनं तत्र कारयेत् ॥ ३१ ॥

Adhikāra 54