399
उभाभ्यां हृतदोषस्य विशुध्यन्ति मसूरिकाः ॥
निर्विकाराश्चाल्पपूयाः पच्यन्ते चाल्पवेदनाः ॥ ४ ॥
कण्टाकुस्वादुमूलं क्वथनविधिकृतं हिङ्गुमाषैकयुक्तं
पीतं बीजं जयायाः सघृतमुषितवाः पीतमङ्घ्रिः शकट्याः ॥
म(प)थ्यामूलं शिफा वा दमनकुसुमजा सोषणा वाऽथ पूति-
र्योगा वाशाम्बुनैते प्रथममघगदे दृश्यमाने प्रयोज्याः ॥ ५ ॥
उग्राज्यवंशनीलीयवविषकार्पासिकीकसब्राह्मी--
सुरसमयूरकलाक्षाधूपो रोमान्तिकादिहरः ॥ ६ ॥
आदावेव प्रयुक्तस्य प्रशाम्यन्ति मसूरिकाः ॥
न गृह्णन्ति विषं केचिद्यथालाभश्रुतेरिह ॥ ७ ॥
चैत्रासितभूतदिने रक्तपताकान्विता स्नुही भवने ॥
धवलितकलशन्यस्ता पापरुजं दूरतो धत्ते ॥ ८ ॥
तर्पणं वातजायां प्राग्लाजचूर्णैः सशर्करैः ॥
भोजनं तिक्तयूषैस्तु प्रतुदानां रसेन वा ॥ ९ ॥