90
लिङ्गैरसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत् ॥
वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनुं नो न निवर्तते च ॥ ४३ ॥

Adhikāra 5

त्रयो विकाराः प्रायेण ये परस्परहेतवः ॥
अर्शांसि चातिसारश्च ग्रहणीदोष एव च ॥ १ ॥
तेषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः ॥
अग्निमूलं बलं पुंसां बलमूलं हि जीवितम् ॥
तस्मादग्निं सदा रक्षेदेषु त्रिषु विशेषतः ॥ २ ॥