83
शुठीं समुस्तां सविषां गुडूचीं पिबेज्जलेन क्वथितां समांशाम् ॥
मन्दानलत्वे सततामतायामामेऽनुबन्धे ग्रहणीगदे च ॥ ६ ॥
धान्यकातिविषोदीच्ययवानीमुस्तनागरम् ॥
बलाद्विपर्णीबिल्वं च दद्याद्दीपनपाचनम् ॥ ७ ॥
चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च ॥
व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत् ॥ ८ ॥
गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा ॥
कृता विपाचयत्यामं दीपयत्याशु चानलम् ॥ ९ ॥