434
खदिरस्य तुलां सम्यग्जलद्रोणे विपाचयेत् ॥
शेषाष्टभागे तत्रैव प्रतिवापं प्रदापयेत् ॥ ९९ ॥
जातीकर्पूरपूगानि कङ्कोलस्य फलानि च ॥
इत्येषा गुटिका कार्या मुखसौभाग्यवर्धिनी ॥
दन्तोष्ठमुखरोगेषु जिह्वाताल्वामयेषु च ॥ १०० ॥
गायत्रीसारतुलया(ये) रिमवल्कलानां
सार्धं तुलायुगुलमम्बु घटैश्चतुर्भिः ॥
निष्क्वाथ्य पादमवशेष्य सुवस्त्रपूतं
भूयः पचेदथ शनैर्मृदुपावकेन ॥ १०१ ॥
तस्मिन्घनत्वमुपगच्छति चूर्णमेषां
श्लक्ष्णं क्षिपेच्च कवलग्रहभागिकानाम् ॥ १०२ ॥
एलामृणालसितचन्दनचन्दनाम्बु
श्यामातमालविकसाघनलोहयष्टी--
लज्जाफलत्रयरसाञ्जनधातकीभ-
श्रीपुष्पगैरिककटंकटिकट्फलानाम् ॥ १०३ ॥
पद्माकलोध्रवटरोहयवासकानां
मांसीनिशासुरभिवल्कलसंयुतानाम् ॥
कङ्कोलजातिफलकोशलवङ्गकानि
चूर्णीकृतानि विदधीत पलांशकानि ॥ १०४ ॥
शीतेऽवतार्य घनसारचतुष्पलं तु
क्षिप्त्वा कलायसदृशीर्गुटिकाः प्रकुर्यात् ॥
शुष्का मुखे विनिहिता विनिवारयन्ति
रोगान्गलोष्ठरसनाद्विजतालुजातान् ॥ १०५ ॥