Adhikāra 60

पञ्चमूलीशृतं क्षीरं स्याच्चित्रकहरीतकी ॥
सर्पिर्गुडः षडङ्गश्च यूषः पीनसशान्तये ॥ १ ॥
व्योषचित्रकतालीसतिन्तिडीकाम्लवेतसम् ॥
सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ॥ २ ॥
व्योषादिकमिदं चूर्णं पुराणगुडसंयुतम् ॥
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥ ३ ॥
पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः ॥
दन्त्या च तैलं संसिद्धं नस्यं पीनसशान्तये ॥ ४ ॥
444
व्याघ्रीदन्तीवचाशिग्रुसुरसव्योषसैन्धवैः ॥
पाचितं नावनं तैलं पूतिनासागदं हरेत् ॥ ५ ॥
त्रिकटुकविडङ्गसैन्धवबृहतीफलशिग्रुसुरसदन्तीभिः ॥
तैलं गोजलसिद्धं नस्यं स्यात्पूतिनासस्य ॥ ६ ॥
कलिङ्गहिङ्गुमरिचं लाक्षासुरसकट्फलम् ॥
कुष्ठोग्राशिग्रु जन्तुघ्नमवपीडः प्रशस्यते ॥ ७ ॥
तैरेव मूत्रसंयुक्तैः कटुतैलं विपाचयेत् ॥
अपीनसे पूतिनासे शमनं कीर्तितं परम् ॥ ८ ॥
नासापाके पित्तहृत्संविधानं कार्यं सर्वं बाह्यमाभ्यन्तरं च ॥
हृत्वा रक्तं क्षीरवृक्षत्वचश्च साज्याः सेके योजनीयाश्च लेपे ॥ ९ ॥
पूयास्ररक्तपित्तघ्नाः कषाया नावनानि च ॥
शुण्ठीकुष्ठकणाबिल्वद्राक्षाकल्ककषायवत् ॥
साधितं तैलमाज्यं वा नस्यं क्षवथुरोगनुत् ॥ १० ॥
दीप्ते रोगे पैत्तिकं संविधानं कुर्यात्सर्वं स्वादु यच्छीतलं च ॥
नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्धबस्तिश्च नित्यम् ॥ ११ ॥
445
वातिके तु प्रतिश्याये पिबेत्सर्पिर्यथाक्रमम् ॥ १२ ॥
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन वा ॥
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम् ॥ १३ ॥
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् ॥
परिषेकान्प्रदेहांश्च कुर्यादपि च शीतलान् ॥ १४ ॥
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ॥
यवाग्वा वामयित्वा वा श्लेष्मघ्नं क्रममाचरेत् ॥ १५ ॥
दार्वीङ्गुदनिकुम्भैश्च किणिह्या सुरसेन च ॥
वर्तयोऽथ पृथग्योज्या धूम्रपाने यथाविधि ॥ १६ ॥
446
घृततैलेन संयुक्तं सक्तुधूमं पिबेन्नरः ॥
प्रतिश्यायहरं प्रोक्तं कासहिक्कानिवारणम् ॥ १७ ॥
अथवा सघृतान्सक्तून्कृत्वा मल्लकसंपुटे ॥
नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् ॥ १८ ॥
पुटपक्वं जयापत्रं सिन्धुतैलसमन्वितम् ॥
प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम् ॥ १९ ॥
शिरसोऽभ्यञ्जनस्वेदनस्यकट्वम्लभोजनैः ॥
वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत् ॥ २० ॥
ऊषणं गुडसंयुक्तं स्निग्धदध्यम्लभोजनम् ॥
नवप्रतिश्यायहरं विशेषात्कफपाचनम् ॥ २१ ॥
ततः पक्वं कफं ज्ञात्वा हरेच्छीर्षविरेचनैः ॥
पिप्पल्यः शिग्रुबीजानि विडङ्गमरिचानि च ॥
अवपीडः प्रशस्तोऽयं प्रतिश्यायनिवारणः ॥ २२ ॥
समूत्रपिष्टाश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत् ॥
धावनानि कृमिघ्नानि भेषजानि च बुद्धिमान् ॥ २३ ॥
447
शेषाणां तु विकाराणां स्वं स्वं कार्यं चिकित्सितम् ॥ २४ ॥
रक्तकरवीरपुष्पं जात्याऽसनमल्लिकायाश्च ॥
एतैः समं तु तैलं नासार्शोनाशनं श्रेष्ठम् ॥ २५ ॥
चित्रकस्याऽऽमलक्याश्च गुडूच्या दशमूलजम् ॥
शतं शतं रसं दत्त्वा पथ्याचूर्णाढकं गुडात् ॥ २६ ॥
शतं पचेद्धनीभूते पलद्वादशकं क्षिपेत् ॥
व्योषत्रिजातयोः क्षारात्पलार्धमपरेऽहनि ॥ २७ ॥
प्रस्थार्धं मधुनो दत्त्वा यथाग्नि प्राशयेदथ ॥
वृद्धयेऽग्नेः क्षयं कासं पीनसं दुस्तरं कृमीन् ॥
गुल्मोदावर्तदुर्नामश्वासान्हन्ति रसायनम् ॥ २८ ॥
गृहधूमकणादारुक्षारनक्ताह्वसैन्धवैः ॥
सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम् ॥ २९ ॥