486
त्रिफलाव्योषसिन्धूत्थैर्घृतं सिद्धं पिबेन्नरः ॥
चक्षुष्यं भेदनं हृद्यं दीपनं कफनाशनम् ॥ २५९ ॥

Adhikāra 62

वातिके शिरसो रोगे स्नेहस्वेदान्सनावनान् ॥
पानान्नमुपनाहांश्च कुर्याद्वातामयापहान् ॥ १ ॥
कुष्ठमेरण्डमूलं च लेपात्काञ्जिकपेषितम् ॥
शिरोर्तिं नाशयत्याशु पुष्पं वा मुचुकुन्दजम् ॥ २ ॥
पञ्चमूलीशृतं क्षीरं नस्यं दद्याच्छिरोगदे ॥ ३ ॥
आशिरो व्यायतं चर्म षोडशाङ्गुलमुच्छ्रितम् ॥
तेनाऽऽवेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत् ॥
निश्चलस्योपविष्टस्य तैलैरुष्णैः प्रपूरयेत् ॥ ४ ॥
धारयेदारुजः शान्त्यै यामं यामार्धमेव च ॥
शिरोबस्तिर्जयत्येष शिरोरोगं मरुद्भवम् ॥ ५ ॥
हनुमन्याक्षिकर्णार्तिमर्दितं मूर्धकम्पनम् ॥
तैलेनाऽऽपूर्य मूर्धानं पञ्च मात्राशतानि च ॥ ६ ॥