495
प्रदरं हन्ति बलाया मूलं दुग्धेन मधुयुतं पीतम् ॥
कुशवाट्यालकमूलं तण्डुलसलिलेन रक्ताख्यम् ॥ १० ॥
शमयति मदिरापानं तदुभयमपि रक्तसंज्ञशुक्लाख्यौ ॥ ११ ॥
गुडेन बदरीचूर्णं मोचमाजं तथा पयः ॥
पीता लाक्षा च सघृता पृथक्शोणितनाशिनी ॥ १२ ॥
तरुण्या हितसेविन्यास्तदल्पोपद्रवं भिषक् ॥
रक्तपित्तविधानेन यथावत्समुपाचरेत् ॥ १३ ॥
पाठाजम्ब्वाम्रयोर्मध्यं शिलाभेदं रसाञ्जनम् ॥
अम्बष्ठकीमोचरसं समङ्गा पद्मकेसरम् ॥ १४ ॥
बाह्लीकातिविषे मुस्तं बिल्वं लोध्रं सगैरिकम् ॥
कट्फलं मरिचं शुण्ठीमृद्वीकारक्तचन्दनम् ॥ १५ ॥
कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् ॥
पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत् ॥ १६ ॥
तानि क्षौद्रेण संयोज्य पाययेत्तण्डुलाम्बुना ॥
अर्शस्सु चातिसारेषु रक्तं यच्चोपवेश्यते ॥ १७ ॥
दोषागन्तुकृता ये च बालानां तांश्च नाशयेत् ॥
योनिदोषं रजोदोषं श्वेतं नीलं च पीतकम् ॥ १८ ॥
स्त्रीणां श्यावारुणं यच्च तत्प्रसह्य निवर्तयेत् ॥
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् ॥ १९ ॥