498
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः ॥
शीतपित्तहराः कार्याः स्नेहनार्थं घृतानि च ॥ ६ ॥
योन्यां बलासदुष्टायां सर्वं रूक्षोष्णमौषधम् ॥ ७ ॥
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः ॥
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी ॥ ८ ॥
पुष्योद्धृतं लक्ष्मणाया मूलं पिष्टं च कन्यया ॥
ऋत्वन्ते घृतदुग्धाभ्यां पीत्वाऽऽप्नोत्यबला सुतम् ॥ ९ ॥
क्वाथेन हयगन्धायाः साधितं सघृतं पयः ॥
ऋतुस्नाताऽबला पीत्वा गर्भं धत्ते न संशयः ॥ १० ॥
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला ॥
मेदा पयस्या काकोली मूलं चैवाश्वगन्धजम् ॥ ११ ॥
अजमोदा हरिद्रे द्वे हिङ्गुकं कटुरोहिणी ॥
उत्पलं कुमुदं द्राक्षाकाकोल्यौ चन्दनद्वयम् ॥ १२ ॥
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥
शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम् ॥ १३ ॥
सर्पिरेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते ॥
पुत्राञ्जनयते नारी मेधाढ्यान्प्रियदर्शनान् ॥ १४ ॥
या च वाऽस्थिरगर्भा स्याद्या वा जनयते मृतम् ॥
अल्पायुषं च जनयेद्या च कन्यां प्रसूयते ॥ १५ ॥