500
सारिवां त्रिफलां चैव चोरकं सुमनोलताम् ॥
वृषपुष्पं समञ्जिष्ठं देवदारु महौषधम् ॥ २७ ॥
पिप्पल्यौ भृङ्गराजं च निशां श्यामां सुवर्चलाम् ॥
दशमूलमपामार्गमश्वगन्धां शतावरीम् ॥ २८ ॥
जलद्रोणे पचेदेतान्भागैर्द्विपलिकैः पृथक् ॥
तत्कषायं परिस्राव्य घृतस्यार्धाढकं पचेत् ॥ २९ ॥
युक्त्या प्रदापयेदेतद्गायत्र्या चाभिमन्त्रितम् ॥
द्विमासगर्भिणी नारी अष्टमासान्प्रयोजयेत् ॥ ३० ॥
सर्वज्ञं जनयेत्पुत्रं सर्वामयविवर्जितम् ॥
अस्य प्रयोगात्कुक्षिस्थः स्फुटवाग्व्याहरत्यपि ॥ ३१ ॥
योनिदुष्टाश्च या नार्यः शुक्रदुष्टाश्च ये नराः ॥
वन्ध्या च लभते पुत्रं शूरं पण्डितमानिनम् ॥ ३२ ॥
जडगद्गदमूकं च पानादेव प्रशाम्यति ॥
सप्तरात्रप्रयोगेण सुस्वरं कुरुते नरम् ॥ ३३ ॥
मासत्रयोपयोगेन कुर्याच्छ्रुतिधरं नरम् ॥
नाग्निर्दहति तद्वेश्म न वज्रमुपहन्ति च ॥
न तत्र म्रियते बालो यत्राऽऽस्ते सोमसंज्ञितम् ॥ ३४ ॥
नीलोत्पलोशीरमधूकयष्टीद्राक्षाविदारीकुशपञ्चमूलैः ॥
स्याज्जीवनीयैश्च घृतं विपक्वं शतावरीकारसदुग्धमिश्रम् ॥ ३५ ॥
तच्छर्करापादयुतं प्रशस्तमसृग्दरे मारुतरक्तपित्तजे ॥
क्षीणे बले रेतसि च प्रनष्टे कृच्छ्रे च पित्तप्रभवे च गुल्मे ॥ ३६ ॥
आखोर्मांसं सपदि बहुधा खण्डखण्डीकृतं य-
त्तैलं पाच्यं द्रवति नियतं यावदेतन्न सम्यक् ॥
तत्तैलाक्तं वसनमनिशं योनिभागे दधाना
हन्ति व्रीडाकरभगफलं नात्र संदेहबुद्धिः ॥ ३७ ॥

Adhikāra 65