501
मधुकं शाकबीजं च पयस्या सुरदारु च ॥
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी ॥ १ ॥
वृक्षादनी पयस्या च तथैवोत्पलसारिवा ॥
अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ॥ २ ॥
बृहतीद्वयकाश्मर्यक्षीरिशुङ्गास्त्वचो घृतम् ॥
पृथक्पर्णी बलाशिग्रुश्वदंष्ट्रामधुयष्टिकम् ॥ ३ ॥
शृङ्गाटकं बिसं द्राक्षा कसेरु मधुकं सिता ॥
मासेषु सप्त योगाः स्युरर्धश्लोकास्तु सप्तसु ॥
यथाक्रमं प्रयोक्तव्या गर्भस्रावे पयोयुताः ॥ ४ ॥