107
रूढसर्वव्रणं वैद्यः क्षारं दत्त्वाऽनुवासयेत् ॥
पिप्पल्याद्येन तैलेन सेवेद्दीपनभेषजम् ॥ १२५ ॥
महांति गुरुमूलानि च्छित्त्वैवं बलिनो दहेत् ॥
चर्मकीलं तथा छित्त्वा दहेदन्यतरेण वा ॥ १२६ ॥
पक्वजम्बूसमो वर्णः क्षारदग्धे प्रशस्यते ॥
वेगावरोधं स्त्रीपृष्ठयानमुत्कटकासनम् ॥
यथास्वं दोषलं चान्नमर्शसां परिवर्जयेत् ॥ १२७ ॥

Adhikāra 6

समस्य रक्षणं कार्यं विषमे वातनिग्रहः ॥
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम् ॥ १ ॥
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः ॥
प्रथमकवलभुक्तं सर्पिषा चूर्णमेतत्प्रबलयति हुताशं वातरोगान्निहन्ति ॥ २ ॥