515
सोत्कम्पः पुलकावृतः प्रति मुहुर्वक्त्रं समालोकते
दन्तेनाधरपल्लवं दशति चेत्सीत्कान्वितं कूजति ॥
यस्तापं जडतां च याति नितरां दष्टः स उत्कण्ठते
र(ग)न्तुं त्वस्थिशलामलाम्बरवतीं रौद्रां श्मशानस्थलीम् ॥ २४ ॥
विरुद्धाध्यशनक्रोधक्षुद्भयोष्णं च मैथुनम् ॥
वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषतः ॥ २५ ॥

Adhikāra 69

यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ॥