Adhikāra 72

537
तप्तैः सैकतपाणिकांस्यवसनैः स्वेदोऽथ वाऽङ्गारकै-
र्लेपाद्वातहरैः सहाम्ललवणस्नेहैः सुखोष्णैस्तथा ॥
एवं तप्तपयोऽम्बुवातशमनक्वाथादिसेकादिभि-
स्तप्तैस्तोयनिषेचनोद्भवबृहद्बाष्पैः शिलाद्यैः क्रमात् ॥ १ ॥
तापोपनाहद्रवबाष्पपूर्वाः स्वेदास्ततोऽन्त्यप्रथमौ कफे स्तः ॥
वायौ द्वितीयः पवने कफे च पित्तोपसृष्टे विहितस्तृतीयः ॥ २ ॥
538
येषां नस्यं विधातव्यं बस्तिश्चापि हि देहिनाम् ॥
शोधनीयाश्च ये केचित्पूर्वं स्वेद्याश्च ते मताः ॥ ३ ॥
पश्चात्स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्रवा ॥
सम्यक्प्रसूता काले च पश्चात्स्वेद्यैव जानता ॥ ४ ॥
स्वेद्यः पूर्वं च पश्चाच्च भगंदर्यर्शसस्तथा ॥
अश्मर्या चाऽऽतुरो जन्तुः शेषाञ्शस्त्रेषु वक्ष्यते ॥ ५ ॥
स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः
स्वस्थानस्था ये च मार्गेषु लीनाः ॥
सम्यक्स्वेदैर्योजितास्ते द्रवत्वं
प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषाः ॥ ६ ॥
अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम् ॥
कुर्यात्स्वेदस्तन्द्रिनिद्रे च हन्यात्संधींस्तब्धांश्चेष्टयेदाशु युक्तः ॥ ७ ॥
539
सर्वान्स्वेदान्निवाते तु जीर्णेऽन्ने चावचारयेत् ॥
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ॥
हृदयं वृषणौ दृष्टी स्वेदयेन्मृदु वा न वा ॥ ८ ॥
शीतशूलेषूपरमे स्तम्भगौरवनिग्रहे ॥
संजाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता ॥ ९ ॥
स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चाऽऽतुरस्य ॥
सम्यक्स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव ॥ १० ॥
540
स्फोटोत्पत्ती रक्तपित्तप्रकोपो
मदो मूर्छा भ्रान्तिदाहौ क्लमश्च ॥
स्विन्नेऽत्यर्थं संधिपीडा तृषा च
क्रियाः शीतास्तत्र कुर्याद्विधिज्ञः ॥ ११ ॥
अतिस्विन्नमथाऽऽश्वास्य शीताम्बुत्रासनं हितम् ॥ १२ ॥
स्नातमुष्णाम्बुना चापि निवातं च लयं नयेत् ॥
भोजयेच्चानभिष्यन्दि सर्वमाचारमादिशेत् ॥ १३ ॥
नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथंचित् ॥ १४ ॥
दृष्टं लोके काष्ठमस्निग्धमाशु यायाद्भङ्गं स्वेदयोगैर्गृहीतम् ॥ १५ ॥
541
पाण्डुर्मेही रक्तपित्ती तृषार्तः क्षतक्षीणो दुर्बलोऽजीर्णभुक्तः ॥
दकोदरी गर्भिणी पानपश्च नैते स्वेद्या यश्च मर्त्योऽतिसारी ॥ १६ ॥
स्वेदादेषां याति देहो विनाशं नो साध्यत्वं यान्ति चैषां विकाराः ॥ १७ ॥