540
स्फोटोत्पत्ती रक्तपित्तप्रकोपो
मदो मूर्छा भ्रान्तिदाहौ क्लमश्च ॥
स्विन्नेऽत्यर्थं संधिपीडा तृषा च
क्रियाः शीतास्तत्र कुर्याद्विधिज्ञः ॥ ११ ॥
अतिस्विन्नमथाऽऽश्वास्य शीताम्बुत्रासनं हितम् ॥ १२ ॥
स्नातमुष्णाम्बुना चापि निवातं च लयं नयेत् ॥
भोजयेच्चानभिष्यन्दि सर्वमाचारमादिशेत् ॥ १३ ॥
नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथंचित् ॥ १४ ॥
दृष्टं लोके काष्ठमस्निग्धमाशु यायाद्भङ्गं स्वेदयोगैर्गृहीतम् ॥ १५ ॥