108
आदौ मण्डं पिबेदुष्णं हिङ्गुसौवर्चलान्वितम् ॥
विषमोऽपि समस्तेन मन्दो दीप्येत पावकः ॥ ३ ॥
क्षुद्बोधनो बस्तिविशोधनश्च प्राणप्रदः शोणितवर्धनश्च ॥
ज्वरापहारी कफपित्तहन्ता वायुं जयेदष्टगुणो हि मण्डः ॥ ४ ॥
सुतण्डुलानां प्रसृतिद्वयं च तदर्धमुद्गं कटुकं सतक्रम् ॥
कुस्तुम्बरीसैन्धवहिङ्गुतैलमेभिश्च सर्वैः क्रियते हि मण्डः ॥ ५ ॥
वर्धमानो भवेत्तीक्ष्णो भस्मकाख्यो महानलः ॥
तस्मात्तं माहिषैः सर्पिर्दधिक्षीरैर्जयेद्भिषक् ॥ ६ ॥
यत्किंचिद्गुरु मेध्यं च श्लेष्मकारि च भेषजम् ॥
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा ॥ ७ ॥