120
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्ति जठरे निहन्यात् ॥
स्वेदो घटैर्वा बहुबाष्पपूर्णैरुष्णैस्तथाऽन्यैरपि पाणितापैः ॥ ६५ ॥
तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् ॥
दोषच्छन्नोऽनलो नालं पक्तुं दोषौषधाशनम् ॥ ६६ ॥
सुवामितं साधु विरेचितं च सुलङ्घितं वा मनुजं विदित्वा ॥
पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत ॥ ६७ ॥

Adhikāra 7

पारसीययवानी पीता पर्युषितवारिणा प्रातः ॥
गुडपूर्वा कृमिजालं कोष्ठगतं पातयत्याशु ॥ १ ॥
पारिभद्रकपत्रोत्थं रसं क्षौद्रयुतं पिबेत् ॥
कम्बुकस्य रसं वाऽपि पत्तूरस्याथवा रसम् ॥ २ ॥