123
पिबेद्धृतं वा रजनीविपक्वं स्यात्त्रैफलं तैल्वकमेव वाऽपि ॥
विरेचनद्रव्यकृतं पिबेद्वा योगांश्च वैरेचनिकान्घृतेन ॥ २ ॥
विधिः स्निग्धोऽथ वातोत्थे तिक्तशीतस्तु पैत्तिके ॥
श्लैष्मिके कटुरूक्षोष्णः कार्यो मिश्रस्तु मिश्रके ॥
द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिके पिबेत् ॥ ३ ॥