151
चन्दनाम्बुनखं वाप्यं यष्टीशैलेयपद्मकम् ॥ ७२ ॥
मञ्जिष्ठा सरलं दारु शठ्येलापूतिकेसरम् ॥
पत्रं चैलं मुरा मांसी कङ्कोलं वनिताऽम्बुदम् ॥ ७३ ॥
हरिद्रे सारिवे तिक्तालवङ्गागुरुकुङ्कुमम् ॥
त्वग्रेणुनलिका चैभिस्तैलं मस्तुचतुर्गुणम् ॥ ७४ ॥
लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्धनम् ॥
अपस्मारज्वरोन्मादपापालक्ष्मीविनाशनम् ॥
आयुष्पुष्टिकरं चैव वशीकरणमुत्तमम् ॥ ७५ ॥
ज्वरसंतापदौर्बल्ये लाक्षातैलं प्रयोजयेत् ॥
बालरोगाधिकारोक्तं पारंपर्योपदेशतः ॥ ७६ ॥
बलाऽश्वगन्धा श्रीपर्णी बहुपत्री पुनर्नवा ॥
पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम् ॥ ७७ ॥
इक्ष्वालिकाविश्वगन्धापद्मकेसरचन्दनैः ॥
घृतं पयोमधुयुतं संधानार्थं पिबेत्क्षयी ॥ ७८ ॥