153
परं दिनसहस्रं तु यदि जीवति मानवः ॥
सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः ॥ ८६ ॥

Adhikāra 11

पञ्चमूलीकृतः क्वाथः पिप्पलीचूर्णसंयुतः ॥
रसान्नमश्नतो नित्यं वातकासमुदस्यति ॥ १ ॥
भार्ङ्गीद्राक्षाशठीशृङ्गीपिप्पलीविश्वभेषजैः ॥
गुडतैलयुतो लेहो हितो मारुतकासिनाम् ॥ २ ॥
चूर्णिता विश्वदुःस्पर्शाशृङ्गीद्राक्षाशठीसिताः ॥
लीढ्वा तैलेन वातोत्थं कासं जयति दुस्तरम् ॥ ३ ॥
बलाद्विबृहतीवासाद्राक्षाभिः क्वथितं जलम् ॥
पित्तकासहरं पेयं शर्करामधुयोजितम् ॥ ४ ॥
शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा ॥
कषायेण शृतं क्षीरं पिबेत्समधुशर्करम् ॥ ५ ॥