159
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत् ॥
तथा श्वासं क्षयं चैव पार्श्वशूलमरोचकम् ॥ ४६ ॥
जीवकर्षभकौ मेदे काकोल्यौ मधुकं सहे ॥
जीवन्ती जीवनीयोऽयं मधुरो जीवनो गणः ॥ ४७ ॥
घृतं रास्नाबलाव्योषश्वदंष्ट्राकल्कपाचितम् ॥
कण्टकारीरसे पानात्पञ्चकासनिषूदनम् ॥ ४८ ॥
दशमूलीचतुष्प्रस्थे रसे प्रस्थोन्मितं हविः ॥
सक्षारैः पञ्चकोलैस्तु कल्कितं साधु साधितम् ॥
कासहृत्पार्श्वशूलघ्नं हिक्काश्वासनिबर्हणम् ॥ ४९ ॥
तालीसवह्निदीप्यकचविकाम्लवेतसव्योषैः ॥
तुल्यैस्त्रिसुगन्धियुतैर्गुडेन गुटिका प्रकर्तव्या ॥ ५० ॥
कासश्वासारोचकपीनसहृत्कण्ठवाग्विरोधेषु ॥
ग्रहणीगुदोद्भवेषु च गुटिका व्योषान्तिका नाम ॥ ५१ ॥

Adhikāra 12