155
तालीसपत्रं मरिचं नागरं पिप्पली शुभा ॥
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके ॥ १४ ॥
पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा ॥
श्वासकासारुचिच्छर्दिप्लीहत्दृत्पार्श्वशूलनुत् ॥ १५ ॥
पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम् ॥
कल्पयेद्गुटिकां चैव चूर्णं पक्त्वा सितोपलाम् ॥ १६ ॥
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः ॥
वातश्लेष्मकृते कासे तालीसाद्यं प्रयोजयेत् ॥
पित्तयुक्ते भवेच्छ्रेष्ठं वंशरोचनयाऽन्वितम् ॥ १७ ॥