162
सनागराभयातुल्या कासश्वासौ व्यपोहति ॥
दशमूलीकषायश्च पुष्करेणावचूर्णितः ॥ १८ ॥
कासश्वासप्रशमनः पार्श्वहृच्छूलनाशनः ॥
कुलत्थनागरव्याघ्रीवासाभिः क्कथितं जलम् ॥
पीतं पुष्करसंयुक्तं श्वासकासनिवारणम् ॥ १९ ॥
गुडं कटुकतैलेन मिश्रयित्वा समं लिहेत् ॥
त्रिसप्ताहप्रयोगेण श्वासं निर्मूलतो जयेत् ॥ २० ॥
द्राक्षाहरीतकीकृष्णाकर्कटाख्यादुरालभाः ॥
विलिहन्मधुसर्पिर्भ्यां श्वासान्हन्ति सुदारुणान् ॥ २१ ॥
हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः ॥ २२ ॥
द्विक्षीरं सर्पिषः प्रस्थं चतुर्गुणजलान्वितम् ॥
कोलमात्रैः पचेत्तद्धि श्वासकासौ व्यपोहति ॥ २३ ॥
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा ॥
कोलस्थानेऽत्र कर्षः स्यादन्यतोदृष्टहेतुना ॥ २४ ॥
शतं गृहीत्वा भार्ङ्ग्यास्तु दशमूल्यास्तथा परम् ॥
शतं हरीतकीनां च पचेत्तोये चतुर्गुणे ॥ २५ ॥