163
पादावशेषे तस्मिंस्तु रसे वस्त्रपरिस्रुते ॥
आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः ॥ २६ ॥
पुनः पचेच्च मृद्वग्नौ यावल्लेहत्वमागतम् ॥
शीते च मधुनश्चात्र षट्पलानि प्रदापयेत् ॥ २७ ॥
त्रिकटु त्रिसुगन्धं च पालिकं च पृथक्पृथक् ॥
कर्षद्वयं यवक्षारं संचूर्ण्य प्रक्षिपेत्ततः ॥ २८ ॥
भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत् ॥
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ॥ २९ ॥
स्वरवर्णप्रदो लेहो जठराग्निप्रदीपनः ॥
हरीतकीशतैकस्य वारिप्रस्थमिहाधिकम् ॥ ३० ॥
कुलत्थो दशमूलं च तथैव द्विजयष्टिका ॥
शतं शतं च संगृह्य जलद्रोणे विपाचयेत् ॥ ३१ ॥
पादावशेषे तस्मिंस्तु गुडस्यार्धतुलां क्षिपेत् ॥
शीतीभूते च पक्वे च मधुनोऽष्टौ पलानि च ॥ ३२ ॥
षट्पलानि तुगाक्षीर्याः पिप्पल्याश्च पलद्वयम् ॥
त्रिसुगन्धिसुगन्धं तं खादेदग्निबलं प्रति ॥ ३३ ॥
कासं श्वासं ज्वरं हिक्कां नाशयेत्तमकं तथा ॥
योगसंदर्शनादत्र वृद्धवैद्योपदेशतः ॥ ३४ ॥
जलं चतुर्गुणं देयमल्पत्वाद्द्रोणवारिणः ॥
मानसांनिध्यसंवादाद्द्विपलं त्रिसुगन्धिनः ॥ ३५ ॥

Adhikāra 13