Adhikāra 14

166
वान्तो वचाद्भिरनिले विधिवत्पिबेच्च स्नेहोष्णतोयमदिरान्यतमेन चूर्णम् ॥
कृष्णाविडङ्गयवभस्महरेणुभार्ङ्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम् ॥ १ ॥
पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं लेहः ससैन्धवसितामधुसर्पिरिष्टः ॥
निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना सह दीप्यकाढ्यम् ॥
167
चूर्णं यदुक्तमथवाऽनिलजे तदेव
सर्वैश्च सर्वकृतमेवमुपक्रमेत ॥ २ ॥
बस्तिं समीरणे पित्ते विरेकं वमनं कफे ॥
कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे ॥ ३ ॥
इच्छाविनाशभयजेषु तु बाधकेषु
भावान्भवाय वितरेत्खलु शक्यरूपान् ॥
अर्थेषु चातिपतितेषु पुनर्भवाय पौराणिकैः श्रुतिपथैरनुमानयेत्तम् ॥ ४ ॥
168
सात्म्यान्स्वदेशचरितान्विविधांश्च भक्ष्या-
न्पानानि मूलफलखाडवरागलेहान् ॥
सेवेद्रसांश्च विविधान्विविधैः प्रयोगै-
र्भुञ्जीत चापि लघुरूक्षमनःसुखानि ॥ ५ ॥
अम्लिका गुडतोयं च त्वगेलामरिचान्वितम् ॥
अभक्तच्छन्दरोगेषु शस्तं कवलधारणम् ॥ ६ ॥
कुष्ठसौवर्चलाजाजीशर्करामरिचं बिडम् ॥ ७ ॥
धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम् ॥
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम् ॥ ८ ॥
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतम् ॥
सतैलमाक्षिकाश्चैते चत्वारः कवलग्रहाः ॥
चतुरोऽरोचकान्हन्युर्वाताद्येकजसर्वजान् ॥ ९ ॥
त्रीण्यूषणानि त्रिफला रजनीद्वयं च चूर्णीकृतानि यवशूकविमिश्रितानि ॥
क्षौद्रान्वितानि वितरेन्मुखधावनार्थमन्यानि तिक्तकटुकानि च भेषजानि ॥ १० ॥
169
कारव्यजाजीमरिचं द्राक्षावृक्षाम्लदाडिमम् ॥
सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनम् ॥ ११ ॥
यवानी तित्तिडीकं च नागरं चाम्लवेतसम् ॥ १२ ॥
दाडिमं बदरं चाम्लं कार्षिकाण्युपकल्पयेत् ॥
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम् ॥ १३ ॥
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ॥
शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत् ॥ १४ ॥
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम् ॥
हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम् ॥
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत् ॥ १५ ॥