174
जम्ब्वाम्रपल्लवशृतं क्षौद्रं दत्त्वा सुशीतलं तोयम् ॥
लाजैरवचूर्ण्य पिबेच्छर्द्यतिसारे परं सिद्धम् ॥ २४ ॥
पवनघ्नीचिरोत्थासु प्रयोज्या छर्दिषु क्रिया ॥ २५ ॥
छर्दिप्रसङ्गात्पवनो ह्यवश्यं धातुक्षयाद्वृद्धिमुपैति तस्मात् ॥
चिरप्रवृत्तास्वनिलापहानि कार्याण्युपस्तम्भनबृंहणानि ॥ २६ ॥
सर्पिर्गुडः क्षीरविमिश्रितानि कल्याणकत्र्यूषणजीवनानि ॥
वृष्यास्तथा मांसरसाः सलेहाश्छर्दिं प्रसक्तां प्रशमं नयन्ति ॥ २७ ॥
वीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः ॥
लङ्घनैर्वमनैश्चाऽऽमां सात्म्यैर्वा सात्म्यकोपजाम् ॥
कृमिहृद्रोगवच्चापि साधयेत्कृमिजां वमिम् ॥ २८ ॥
पद्मकामृतनिम्बानां धान्यचन्दनयोः पचेत् ॥
कल्के क्काथे च हविषः प्रस्थं छर्दिनिवारणम् ॥
तृष्णारुचिप्रशमनं दाहज्वरहरं परम् ॥ २९ ॥

Adhikāra 16