188
आश्वासयेत्सुहृद्वाक्यैर्धर्मकार्यार्थसंयुतैः ॥
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा ॥ १२ ॥
बद्धं सर्षपतैलाक्तमुत्तानं चाऽऽतपे न्यसेत् ॥
कपिकच्छ्वाऽथ वा तप्तैर्लोहतैलजलैः स्पृशेत् ॥ १३ ॥
कशाभिस्ताडयित्वा च सुबद्धं विजने गृहे ॥
रुध्याच्चेतो हि विभ्रान्तं तथा व्रजति तत्सुखम् ॥ १४ ॥
सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम् ॥
त्रासयेच्छस्त्रहस्तैश्च शत्रुभिः सूकरैस्तथा ॥ १५ ॥
अथ वा राजपुरुषा बहिर्नीत्वा सुसंयतम् ॥
त्रासयेयुर्वधैरेनं तर्जयन्तो नृपाज्ञया ॥ १६ ॥
देहदुःखभयेभ्योऽपि परं प्राणभयं मतम् ॥
तेन तस्य शमं याति सर्वतो विप्लुतं मनः ॥ १७ ॥
इष्टद्रव्याविनाशाच्च मनो यस्योपहन्यते ॥
तस्य तत्सदृशप्राप्तैः सान्त्वाश्वासैः शमं नयेत् ॥ १८ ॥
कामशोकभयक्रोधहर्षेर्ष्यालोभसंभवान् ॥
परस्परप्रतिद्वंद्वैरेभिरेव शमं नयेत् ॥ १९ ॥