220
सुक्ताच्छागरसादथेक्षुरसतः क्षीराच्च दत्त्वाऽऽढकं
स्पृक्काकर्कटजीवकाद्यविकसाकाकोलिकाकच्छुरा--
सूक्ष्मैलाघनसारकुन्दुसरलाकाश्मीरमांसीनखैः
कालीयोत्पलपद्मकाह्वयनिशाकङ्कोलकग्रन्थिकैः ॥ १७४ ॥
चाम्पेयाभयचोचपूगकटुकाजातीफलाभीरुभिः
श्रीवासामरदारुचन्दनवचाशैलेयसिन्धूद्भवैः ॥
तैलाम्भोदकटम्भराङ्घ्रिनलिकावृश्चीवकच्चोरकैः
कस्तुरीदशमूलकेतकिनतध्यामाश्वगधाम्बुभिः ॥ १७५ ॥
कौन्तीतार्क्ष्यजशल्लकीफललघुश्यामाशताह्वामयै-
र्भल्लातत्रिफलाब्जकेसरमहाश्यामालवङ्गान्वितैः ॥
सव्योषैस्त्रिफलैर्महीयसि पचेन्मन्देन पात्रेऽग्निना
पानाभ्यञ्जनबस्तिनस्यविधिना तन्मारुतं नाशयेत् ॥ १७६ ॥
सर्वार्धाङ्गगतं तथाऽवयवगं संध्यस्थिमज्जाश्रितं
श्लेष्मोत्थानपि पैत्तिकांश्च शमयेन्नानाविधानामयान् ॥
धातून्बृंहयते स्थिरं च कुरुते पुंसां नवं यौवनं
वृद्धस्यापि बलं करोति सुमहद्वन्ध्यासु गर्भप्रदम् ॥ १७७ ॥
पीत्वा तैलमिदं जरत्यपि सुतं सूतेऽमुना भूरुहाः
सिक्ताः शोषमुपागताश्च फलिनः स्निग्धा भवन्ति स्थिराः ॥
भग्नाङ्गाः सुदृढा भवन्ति मनुजा गावो हयाः कुञ्जराः ॥ १७८ ॥