222
उत्तानमवगाढं च द्विविधं वातशोणितम् ॥
त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम् ॥ १ ॥
पिण्डतैलादिनाऽभ्यङ्गः पानं तिक्तादिसर्पिषः ॥
सेकलेपाद्यसृङ्मुक्तिः शोधनं चोभयोर्हितम् ॥
गाढे विशेषतः सर्पिष्पानं शुद्धिः शिराव्यधः ॥ २ ॥
गोधूमचूर्णं छगलीपयश्च सच्छागदुग्धो रुबुबीजकल्कः ॥
लेपे विधेयं शतधौतसर्पिः सेके पयश्चाऽऽविकमेव शस्तम् ॥ ३ ॥