240
रसोनस्य शतं क्षुण्णं तदर्धं निस्तुषात्तिलात् ॥
पात्रे गव्यस्य तक्रस्य पिष्टैर्द्रव्यैः समं क्षिपेत् ॥ ६० ॥
धान्यं त्रिकटुकं चव्यं चित्रकं गजपिप्पली ॥
अजमोदा त्वगेले च ग्रन्थिकं च पलांशकम् ॥ ६१ ॥
शर्करायाः पलान्यष्टौ पलार्धं मरिचस्य च ॥
कुष्ठाजाज्योश्च चत्वारि मधुनः कुडवं तथा ॥ ६२ ॥
आर्द्रकस्य च चत्वारि सर्पिषोऽष्टौ पलानि च ॥
तिलतैलस्य तावन्ति शुक्लस्यापि च विंशतिम् ॥ ६३ ॥
सिद्धार्थकस्य चत्वारि राजिकायास्तथैव च ॥
कर्षप्रमाणं दातव्यं हिङ्गु लवणपञ्चकम् ॥ ६४ ॥
एकीकृत्य दृढे कुम्भे धान्यमध्ये निधापयेत् ॥
द्वादशाहात्समुद्धृत्य प्रातः खादेद्यथाबलम् ॥ ६५ ॥
सुरा सौवीरकं सीधुं मद्यं चानु पिबेन्नरः ॥
जीर्णे यथेप्सितं भोज्यं दधिपिष्टकवर्जितम् ॥ ६६ ॥
एष मासोपयोगेन सर्वान्व्याधीन्नियच्छति ॥
अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान् ॥ ६७ ॥
विंशतिं श्लैष्मिकांश्चैव प्रमेहांश्चैव विंशतिम् ॥
उदराष्टकमर्शांसि गुल्मं पञ्चविधं तथा ॥ ६८ ॥
अष्टादशविधं कुष्ठं क्षयरोगहरं परम् ॥
वेपथुं गुल्मशूलं च स्तम्भं चाऽऽशु व्यपोहति ॥ ६९ ॥
च्युतसंध्यस्थिभग्नानां संधानकरणं भवेत् ॥
दृष्टिवर्णकरं वृष्यमायुष्यं बलवर्धनम् ॥ ७० ॥
क्षुष्णं रसोनपलशतमसिततिलानां पलानि पञ्चाशत् ॥
घृतलिप्तभाजनस्थे तक्रेण समेन तत्कुर्यात् ॥ १ ॥
विंशतिपलानि चुक्रात्सगुडार्द्रकमातुलुङ्गमेतावत् ॥
तिलतैलानि च तावत्तावन्त्येवात्र सर्पिषो दद्यात् ॥ २ ॥
शतपुष्पागजपिप्पलिदाडिमवृक्षाम्लधातकीमुस्तम् ॥
त्र्यूषणकुष्ठजयानि द्राक्षा सैला सजीरकद्वितया ॥ ३ ॥