241
सुरदारु सिन्धु सबिडं सौवर्चलरोमकं च सामुद्रम् ॥
पलसंमितानि कृत्वा श्लक्ष्णचूर्णवद्दापयेन्मतिमान् ॥ ४ ॥
आलोड्य धान्यराशौ सप्ताहांस्त्रीन्न्यसेच्च कृतरक्षः ॥
उद्धृत्य तदनु सिद्धं सुतिथिमुहूर्ते तथा सुनक्षत्रे ॥ ५ ॥
त्वक्पत्रैलाकेसरकर्पूरलवङ्गजातिचूर्णेन ॥
सुरभीकृतं च नरः खादेद्द्विपलोन्मितं पिण्डम् ॥ ६ ॥
अत्यर्थोष्णविवर्जी तृषितश्च पिबेत्सुरां यथेष्टम् ॥
अमृतादमृताख्योऽयं रसोनपिण्डः पराशरेणोक्तः ॥ ७ ॥
हतपतितच्युतभग्नसंधिविमुक्तास्थिभग्नदेहानाम् ॥
अस्मात्परं नराणां न ह्यस्ति भेषजं वाऽन्यत् ॥ ८ ॥
बलवर्णवह्निजननं स्मृतिमेधाबुद्धिवर्धनं धन्यम् ॥
शमयति सर्वविकाराञ्शतशोऽन्यैर्भेषजैरजितान् ॥ ९ ॥
दधिमत्स्यगुडक्षीरपोतकीमाषपिष्टकम् ॥
वर्जयेदामवातार्तो मांसमानूपजं च यत् ॥ ७१ ॥
अभिष्यन्दकरा ये च ये चान्ये गुरुपिच्छिलाः ॥
वर्जनीयाः प्रयत्नेन आमवातार्दितैर्नरैः ॥ ७२ ॥

Adhikāra 26

वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः ॥
क्षारश्चूर्णानि गुटिकाः शस्यन्ते शूलशान्तये ॥ १ ॥
आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ॥