3
नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः ॥
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ॥ ७ ॥
विकारनामाकुशलो न जिह्वीयात्कथंचन ॥
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः ॥ ८ ॥
स एव कुपितो दोषः समुत्थानविशेषतः ॥
स्थानान्तरगतश्चापि विकारान्कुरुते बहून् ॥ ९ ॥