62
सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः ॥
तैलं ज्वरे षड्गुणतक्रसिद्धमभ्यञ्जनाच्छीतविदाहनुत्स्यात् ॥ २६३ ॥
दध्नः ससारकस्यात्र तक्रं कट्वरमिष्यते ॥
घृततैलगुडादींश्च एकाहान्नैव साधयेत् ॥
उषितास्तु प्रकुर्वन्ति विशेषेण गुणान्यतः ॥ २६४ ॥
स्नेहकल्को यदाऽङ्गुल्या वर्तितो वर्तिवद्भवेत् ॥
वह्नौ क्षिप्ते च नो शब्दस्तदा सिद्धिं विनिर्दिशेत् ॥ २६५ ॥
शब्दव्युपरमे प्राप्ते फेनस्योपरमे तथा ॥
गन्धवर्णरसादीनां संपत्तौ सिद्धिमादिशेत् ॥ २६६ ॥