63
घृतस्यैवं विपक्वस्य जानीयात्कुशलो भिषक् ॥
फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् ॥ २६७ ॥
मुकुन्द गोविन्द हरे मुरारे वैकुण्ठ शौरे कुरु मेऽनुकम्पाम् ॥
लोकत्रयत्राणविधानदक्ष क्षमस्व दोषं द्रुहिणाद्य वैद्य ॥ २६८ ॥
चन्दनाद्यं हितं तैलं शोषाधिकारकीर्तितम् ॥
तथा नारायणं तैलं जीर्णज्वरहरं परम् ॥ २६९ ॥
मूर्वालाक्षाहरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी ॥
बृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी ॥ २७० ॥
आरनालाढकेनैवं तैलं प्रस्थं विपाचयेत् ॥
तैलमङ्गारकं नाम सर्वज्वरविमोक्षणम् ॥ २७१ ॥
अब्दादूर्ध्वं घृतं पक्वं हीनवीर्यं च तद्भवेत् ॥
तैले विपर्ययं विद्यात्पक्वे चापक्व एव च ॥ २७२ ॥