261
मूलकं शुष्कमार्द्रं च वर्षाभूमूलपञ्चकम् ॥ ७ ॥
आरेवतफलं चाप्सु तेन पक्त्वा पचेद्घृतम् ॥
तत्पीतमात्रं शमयेदुदावर्तमशेषतः ॥ ८ ॥

Adhikāra 30

लघ्वन्नं दीपनं स्निग्धमुष्णं वातानुलोमनम् ॥
बृंहणं च भवेत्सर्वं तद्धितं सर्वगुल्मिनाम् ॥ १ ॥
गुल्मिनामनिलशान्तिरुपायैः सर्वशो विधिवदाचरणीया ॥
मारुतेऽत्र विजितेऽन्यमुदीर्णं दोषमल्पमपि कर्म निहन्यात् ॥ २ ॥
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम् ॥
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति ॥ ३ ॥
प्रागेव वातिके गुल्मे सुस्निग्धं स्वेदितं नरम् ॥
रेचितं स्नेहरेकैश्च निरूहैः सानुवासनैः ॥
उपाचरेद्भिषक्प्राज्ञो मात्राकालविवेकतः ॥ ४ ॥