272
धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम् ॥
शर्करासैन्धवोपेतं तद्धितं सर्वगुल्मिनाम् ॥ ५६ ॥
वृश्चीवमुरुबूकं च वर्षाभूबृहतीद्वयम् ॥
चित्रकं च जलद्रोणे पचेत्पादावशेषितम् ॥ ५७ ॥
मागधीचित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् ॥
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् ॥ ५८ ॥
तुषोषितं दशाहं तं जीर्णभक्तः पिबेन्नरः ॥
अरिष्टोऽयं जयेद्गुल्ममविपाकं सुदुस्तरम् ॥ ५९ ॥
वल्लूरं मूलकं मत्स्याञ्शुष्कशाकानि वैदलम् ॥
न खादेद्वालुकं गुल्मी मधुराणि फलानि च ॥ ६० ॥

Adhikāra 31