262
सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ॥
कटुत्रिकसमायुक्ता हिताः पानेषु गुल्मिनाम् ॥ ५ ॥
कुम्भीपिण्डेष्टकास्वेदान्कारयेत्कुशलो भिषक् ॥ ६ ॥
उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः ॥
स्थानावसेको रक्तस्य बाहुमध्ये शिराव्यधः ॥
स्वेदोऽनुलोमनं चैव प्रशस्तं सर्वगुल्मिनाम् ॥ ७ ॥