263
मातुलुङ्गरसो हिङ्गु दाडिमं विडसैन्धवम् ॥
सुरामण्डेन पातव्यं वातगुल्मरुजापहम् ॥ ८ ॥
पिबेदेरण्डतैलं वा वारुणीमण्डमिश्रितम् ॥
तदेव तैलं पयसा वातगुल्मी पिबेन्नरः ॥ ९ ॥
स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा ॥
तैलेन पीतः शमयेद्गुल्मं पवनसंभवम् ॥ १० ॥
वातगुल्मप्रतीकारे प्रकुप्यति यदा कफः ॥
शस्तमुल्लेखनं तत्र चूर्णाद्याश्च कफापहाः ॥ ११ ॥
यदि कुप्यति वा पित्तं विरेकस्तत्र भेषजम् ॥
दोषघ्नैरप्यशान्ते तु गुल्मे शोणितमोक्षणम् ॥ १२ ॥
काकोल्यादिमहातिक्तवासाद्यैः पित्तगुल्मिनम् ॥
स्नेहितं स्रंसयेत्पश्चाद्योजयेद्बस्तिकर्मणा ॥ १३ ॥