279
हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम् ॥
क्वाथं पिबेन्माक्षिकसंप्रयुक्तं कृच्छ्रे सदाहे सरुजे विबन्धे ॥ ७ ॥
गुडेनाऽऽमलकं वृष्यं श्रमघ्नं तर्पणं प्रियम् ॥
पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रनिवारणम् ॥ ८ ॥
मूत्रेण सुरया वाऽपि कदलीस्वरसेन वा ॥
कफकृच्छ्रविनाशाय श्लक्ष्णं पिष्ट्वा त्रुटिं पिबेत् ॥ ९ ॥
तक्रेण पिष्टं शितिमारकस्य बीजं पिबेत्कृच्छ्रविनाशनाय ॥
पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे ॥ १० ॥
सर्वं त्रिदोषप्रभवे तु वायोः
स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम् ॥
त्रिभ्योऽधिके प्राग्वमनं कफे स्या-
त्पित्ते विरेकः पवने तु बस्तिः ॥ ११ ॥
बृहतीधावनीपाठायष्टीमधुकलिङ्गकाः ॥
पाचनीयो बृहत्यादिः कृच्छ्रे दोषत्रयापहः ॥ १२ ॥
गुडेन मिश्रितं क्षीरं कदुष्णं कामतः पिबेत् ॥
मूत्रकृच्छ्रेषु सर्वेषु शर्करावातरोगनुत् ॥ १३ ॥
तथाऽभिघातजे कुर्यात्सद्यो व्रणचित्सितम् ॥
मूत्रकृच्छ्रे सदा चास्य कार्या वातहरी क्रिया ॥ १४ ॥