280
स्वेदचूर्णक्रियाभ्यङ्गबस्तयः स्युः पुरीषजे ॥ १५ ॥
क्वाथं गोक्षुरबीजस्य यवक्षारयुतं पिबेत् ॥
मूत्रकृच्छ्रं शकृज्जं च पीतः शीघ्रं निवारयेत् ॥ १६ ॥
शर्कराश्मरिकृच्छ्रे च शर्कराश्मरिनाशनम् ॥
लेह्यं शुक्रविबन्धोत्थे शिलाजतु समाक्षिकम् ॥ १७ ॥
वृष्यैर्बृंहितधातोश्च विधेयाः प्रमदोत्तमाः ॥
एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः ॥
मूत्रदोषविशुद्ध्यर्थं शुक्रदोषहरं च तत् ॥ १८ ॥
त्रिकण्टकारग्वधदर्भकाश-
दुरालभापर्वतभेदपथ्याः ॥
निघ्नन्ति पीता मधुनाऽश्मरीं च
संप्राप्तमृत्योरपि मूत्रकृच्छ्रम् ॥ १९ ॥
एलाश्मभेदकशिलाजतुपिप्पलीनां
चूर्णानि तण्डुलजलैर्लुलितानि पीत्वा ॥
यद्वा गुडेन सहितान्यवलिह्य चैता-
न्यासन्नमृत्युरपि जीवति मूत्रकृच्छ्री ॥ २० ॥
अयोरजः सूक्ष्मपिष्टं मधुना सह योजितम् ॥
मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशयः ॥ २१ ॥
सितातुल्यो यवक्षारः सर्वकृच्छ्रविनाशनः ॥
निदिग्धिकारसो वाऽथ सक्षौद्रः कृच्छ्रनाशनः ॥ २२ ॥