289
क्षारान्यवागूं पेयां च कषायाणि पयांसि च ॥
भोजनानि प्रकुर्वीत वर्गेऽस्मिन्कफनाशने ॥ २० ॥
वरुणादिगणो ह्येष कफमेदोनिवारणः ॥
विनिहन्ति शिरःशूलं गुल्माभ्यन्तरविद्रधीन् ॥ २१ ॥
शुक्राश्मर्यां तु सामान्यो विधिरश्मरिनाशनः ॥
यवक्षारगुडोन्मिश्रं पिबेत्पुष्पफलोद्भवम् ॥
रसं मूत्रविबन्धघ्नं शर्कराश्मरिनाशनम् ॥ २२ ॥
नागरवरुणकगोक्षुरपाषाणभेदकपोतवङ्कजः क्वाथः ॥
गुडयावशूकमिश्रः पीतो हन्त्यश्मरीमुग्राम् ॥ २३ ॥
वरुणत्वक्शिलाभेदशुण्ठीगोक्षुरकैः कृतः ॥
कषायः क्षारसंयुक्तः शर्करां च भिनत्त्यपि ॥ २४ ॥