291
अक्षमात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया ॥
जीर्णे चास्मिन्पिबेत्पूर्वं गुडं जीर्णं तु मस्तुना ॥ ३५ ॥
अश्मरीं शर्करां चैव मूत्रकृच्छ्रं विनाशयेत् ॥
सैन्धवाद्यं च यत्तैलमृषिभिः परिकीर्तितम् ॥ ३६ ॥
तत्तैलं द्विगुणक्षीरं पचेद्वीरतरादिना ॥
क्वाथेन पूर्वकल्केन साधितं तु भिषग्वरैः ॥ ३७ ॥
एतत्तैलवरं श्रेष्ठमश्मरीणां विनाशनम् ॥
मूत्राघाते मूत्रकृच्छ्रे पिच्चिते मथिते तथा ॥ ३८ ॥
भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते ॥
वर्ध्माधिकारनिर्दिष्टं सैन्धवाद्यमिहेष्यते ॥ ३९ ॥

Adhikāra 35

श्यामाकाः कोद्रवोद्दालगोधूमचणकाढकी ॥
कुलत्थाश्च हिता भोज्ये पुराणा मेहिनां सदा ॥ १ ॥
मेहिनां तिक्तशाकानि जाङ्गला हरिणाण्डजाः ॥
यवान्नविकृतिर्मुद्गाः शस्यन्ते शालिषष्टिकाः ॥ २ ॥
पारिजातजयानिम्बवह्निगायत्रि(त्री)णां पृथक् ॥
पाठायाः सागुरोः पीताद्वयस्य शारदस्य च ॥ ३ ॥