292
जलेक्षुमद्यसिकताशनैर्लवणपिष्टकाः ॥
सान्द्रमेहान्क्रमाद्घ्नन्ति अष्टौ क्वाथाः समाक्षिकाः ॥ ४ ॥
दूर्वाकसेरुपूतीककुम्भीकप्लवशैवलम् ॥
जलेन क्वथितं पीतं शुक्रमेहहरं परम् ॥ ५ ॥
त्रिफलारग्वधद्राक्षाकषायो मधुसंयुतः ॥
पीतो निहन्ति फेनाख्यं प्रमेहं नियतं नृणाम् ॥ ६ ॥
रोध्राभयाकट्फलमुस्तकानां विडङ्गपाठार्जुनधन्वनानाम् ॥
कदम्बशालार्जुनदीप्यकानां विडङ्गदार्वीधवशल्यकानाम् ॥
चत्वार एते मधुना कषायाः कफप्रमेहेषु निषेवणीयाः ॥ ७ ॥
रोध्रार्जुनोशीरकुचन्दनानामरिष्टसेव्यामलकाभयानाम् ॥ ८ ॥
धात्र्यर्जुनारिष्टकवत्सकानां नीलोत्पलैलातिनिशार्जुनानाम् ॥
चत्वार एते विहिताः कषायाः पित्तप्रमेहे मधुसंप्रयुक्ताः ॥ ९ ॥
अश्वत्थचतुरङ्गुलन्यग्रोधादिफलत्रयम् ॥
सरक्तसारमञ्जिष्ठा क्वाथाः पञ्च समाक्षिकाः ॥ १० ॥
नीलहारिद्रशुक्ताख्यक्षारगण्डीरिकाह्वयान् ॥
मेहान्हन्युः क्रमादेते सक्षौद्रो रक्तमेहजित् ॥
क्वाथः खर्जूरकाश्मर्यतिन्दुकास्थ्यमृताकृतः ॥ ११ ॥