293
छिन्नावह्निकषायेण पाठाकुटजरामठम् ॥
तिक्तां कुष्ठं च संचूर्ण्य सर्पिर्मेहे पिबेरन्नः ॥ १२ ॥
कदरखदिरपूगक्वाथं क्षौद्राह्वये पिबेत् ॥
अग्निमन्थकषायं तु वसामेहे प्रयोजयेत् ॥ १३ ॥
पाठाशिरीषदुस्पर्शमूर्वाकिंशुकतिन्दुकम् ॥
कपित्थानां भिषक्क्वाथं हस्तिमेहे प्रयोजयेत् ॥ १४ ॥
कम्पिल्लसप्तच्छदशालजानि वैभीतरौहीतककौटजानि ॥
कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात्कफपित्तमेही ॥ १५ ॥
स्निग्धं वान्तं विरिक्तं च निरूढं पाययेद्रसम् ॥
धात्र्याः सर्वप्रमेहेषु निशाक्षौद्रसमन्वितम् ॥ १६ ॥
कषायमथ वा दारुत्रिफलामुस्तकैः शृतम् ॥
त्रिफलादारुदार्व्यब्दक्वाथः क्षौद्रेण मेहहा ॥ १७ ॥