305
रक्तशालिर्यवा मुद्गा जाङ्गलाश्च रसा हिताः ॥
विरेकास्थापनं शस्तं सर्वेषु जठरेषु च ॥ १ ॥
वातोदरं बलवतः स्नेहस्वेदैरुपाचरेत् ॥
स्निग्धाय स्वेदिताङ्गाय दद्यात्स्नेहविरेचनम् ॥ २ ॥
सुविरक्तो नरो यस्तु पुनराध्माति तं भिषक् ॥
सुस्निग्धैरम्ललवणैर्निरूहैः समुपाचरेत् ॥ ३ ॥
सामुद्रसौवर्चलसैन्धवानि क्षारं यवानामजमोदकं च ॥
सपिप्पलीचित्रकशृङ्गवेरं हिङ्गुर्विडं चेति समानि दद्यात् ॥ ४ ॥
एतानि चूर्णानि घृतप्लुतानि भुञ्जीत पूर्वं कवलं प्रशस्तम् ॥
वातोदरं गुल्ममजीर्णभुक्तं वातप्रकोपं ग्रहणीं च दुष्टाम् ॥
अर्शांसि कुष्ठानि च पाण्डुरोगं भगंदरांश्चेति निहन्ति सद्यः ॥ ५ ॥
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ॥