315
गोमूत्रयुक्तं महिषीपयो वा क्षीरं गवां वा त्रिफलाविमिश्रम् ॥
क्षीरान्नभुक्केवलमेव गव्यमूत्रं पिबेद्वा श्वयथूदरेषु ॥ ५ ॥
पुराणं माणकं पिष्ट्वा द्विगुणीकृततण्डुलम् ॥
साधितं क्षीरतोयाभ्यामभ्यसेत्पायसं तु तत् ॥ ६ ॥
हन्ति वातोदरं शोथं ग्रहणीं पाण्डुतामपि ॥
सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः ॥ ७ ॥
पुनर्नवादार्व्यमृता पाठा बिल्वं श्वदंष्ट्रिका ॥
बृहत्यौ द्वे रजन्यौ द्वे पिप्पल्यश्चित्रकं वृषम् ॥ ८ ॥
समभागानि संचूर्ण्य गवां मूत्रेण ना पिबेत् ॥
बहुप्रकारं शोथं च सर्वगात्रविसारिणम् ॥
हन्ति शोथोदराण्यष्टौ व्रणांश्चैवोद्धतानपि ॥ ९ ॥

Adhikāra 39