323
संस्वेद्य मूत्रप्रभवां वस्त्रपट्टेन वेष्टयेत् ॥
सीवन्याः पार्श्वतोऽधस्ताद्विध्येद्व्रीहिमुखेन वै ॥ ७ ॥
मुष्ककोशमगच्छन्त्यामन्त्रवृद्धौ विचक्षणः ॥
वातवृद्धिक्रमं कुर्याद्दाहं तत्राग्निना हितम् ॥ ८ ॥
शङ्खोपरि च कर्णान्ते त्यक्त्वा सीवनिमादरात् ॥
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धिनिवृत्तये ॥ ९ ॥
अङ्गुष्ठमध्ये त्वक्छित्त्वा दहेदङ्गविपर्यये ॥ १० ॥
रास्नायष्ट्यमृतैरण्डबलागोक्षुरसाधितः ॥
क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुबुतैलेन मिश्रितः ॥ ११ ॥