335
गण्डमालापहं तैलं सिद्धं शाखोटकत्वचा ॥
बिम्ब्यश्वमारनिर्गुण्डीसाधितं वाऽपि नावनम् ॥ ५१ ॥
निर्गुण्डीस्वरसेनाथ लाङ्गलीमूलकल्कितम् ॥
तैलं नस्यान्निहन्त्याशु गण्डमालां सुदुस्तराम् ॥ ५२ ॥
छुच्छुन्दर्या विपक्वं तु क्षणात्तैलवरं ध्रुवम् ॥
अभ्यङ्गान्नाशयेन्नॄणां गण्डमालां सुदारुणाम् ॥ ५३ ॥
चन्दनं साभया लाक्षा वचा कटुकरोहिणी ॥
एतैस्तैलं शृतं पीतं समूलामपचीं जयेत् ॥ ५४ ॥
व्योषं विडङ्गं मधुकं सैन्धवं देवदारु च ॥
तैलमेभिः शृतं नस्यात्कृच्छ्रामप्यपचीं हरेत् ॥ ५५ ॥

Adhikāra 42