338
त्रिकटुत्रिफला चव्यं दार्वीवरुणगोक्षुरम् ॥ १७ ॥
अलम्बुषां गुडूचीं च समभागानि चूर्णयेत् ॥
सर्वेषां चूर्णमाहृत्य वृद्धदारु च तत्समम् ॥ १८ ॥
काञ्जिकेन च तत्पेयमक्षमात्रं प्रमाणतः ॥
जीर्णे चापरिहारः स्याद्भोजनं सार्वकामिकम् ॥ १९ ॥
नाशयेच्छ्लीपदं स्थौल्यमामवातं च दारुणम् ॥
कुष्ठगुल्मारुचिहरं वातश्लेष्मरुजापहम् ॥ २० ॥
पिप्पलीत्रिफलादारुनागरं सपुनर्नवम् ॥
भागैर्द्विपलिकैरेषां तत्समं वृद्धदारुकम् ॥ २१ ॥
काञ्जिकेन पिबेच्चूर्णं कर्षमात्रं प्रमाणतः ॥
जीर्णे चापरिहारः स्याद्भोजनं सार्वकामिकम् ॥ २२ ॥
श्लीपदं वातरोगांश्च हन्यात्प्लीहानमेव च ॥
आग्निं च कुरुते घोरं भस्मकं च नियच्छति ॥ २३ ॥
कृष्णाचित्रकदन्तीनां कर्षमर्धपलं पलम् ॥
विंशतिश्च हरीतक्यो गुडस्य तु पलद्वयम् ॥
मधुना मोदकं खादेच्छ्लीपदं हन्ति दुस्तरम् ॥ २४ ॥
सुरसाग्रन्थिकव्योषविडङ्गानि वचा शठी ॥ २५ ॥
पाठैलाहपुषाश्यामाचव्यदारुवरापुरैः ॥
सपञ्चलवणक्षारैः कार्षिकैर्विपचेद्धविः ॥ २६ ॥
प्रस्थं तदंशैर्धान्याम्लदशमूलाम्बुमस्तुभिः ॥
अक्षं पिबेन्नरो मासं श्लीपदं हन्ति दुस्तरम् ॥ २७ ॥